Vande Shivam Shankaram | वन्दे शिवं शङ्करम् | Shiv Stuti | शिव स्तुति | NakshatraPedia

Details
Title | Vande Shivam Shankaram | वन्दे शिवं शङ्करम् | Shiv Stuti | शिव स्तुति | NakshatraPedia |
Author | NakshatraPedia |
Duration | 8:37 |
File Format | MP3 / MP4 |
Original URL | https://youtube.com/watch?v=B0f1J2kaSYY |
Description
Vande Shivam Shankaram | वन्दे शिवं शङ्करम् | Shiv Stuti with Hindi meaning | शिव स्तुति | Shiv Vandana | Divine Shiv Song
Lyrics in Sanskrit:
वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १ ॥
वन्दे सर्वजगद्विहारमतुलं वन्देऽन्धकध्वंसिनम्
वन्दे देवशिखामणिं शशिनिभं वन्दे हरेर्वल्लभम् ।
वन्दे नागभुजङ्गभूषणधरं वन्दे शिवं चिन्मयम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ २ ॥
वन्दे दिव्यमचिन्त्यमद्वयमहं वन्देऽर्कदर्पापहम्
वन्दे निर्मलमादिमूलमनिशं वन्दे मखध्वन्सिनम् ।
वन्दे सत्यमनंतमाद्यमभयं वन्देऽतिशान्ताकृतिम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ३ ॥
वन्दे भूरथमम्बुजाक्षविशिखं वन्दे श्रुतित्रोटकम्
वन्दे शैलशरासनं फणिगुणं वन्देऽधितूणीरकम् ।
वन्दे पद्मजसारथि पुरहरं वन्दे महाभैरवम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ४ ॥
वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणम्
वन्दे व्योमगतं जटासुमुकुटं चन्द्रार्धगङ्गाधरम् ।
वन्दे भस्मकृतत्रिपुण्ड्रजटिलं वन्देऽष्टमूर्त्यात्मकम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ५ ॥
वन्दे कालहरं हरं विषधरं वन्दे मृडं धूर्जटिम्
वन्दे सर्वगतं दयामृतनिधिं वन्दे नृसिंहापहम् ।
वन्दे विप्रसुरार्चिताङ्घ्रिकमलं वन्दे भगाक्षापहम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ६ ॥
वन्दे मङ्गलराजताद्रिनिलयं वन्दे सुराधीश्वरम्
वन्दे शङ्करमप्रमेयमतुलं वन्दे यमद्वेषिणम् ।
वन्दे कुण्डलिराजकुण्डलधरं वन्दे सहस्राननम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ७ ॥
वन्दे हंसमतीन्द्रियं स्मरहरं वन्दे विरूपेक्षणम्
वन्दे भूतगणेशव्ययमहं वन्देऽर्थराज्यप्रदम् ।
वन्दे सुन्दरसौरभेयगमनं वन्दे त्रिशूलायुधम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ८ ॥
वन्दे सूक्ष्ममनन्तमाद्यमभयं वन्देऽन्धकारापहम्
वन्दे फूलननन्दिभृङ्गिविनतं वन्दे सुपर्णावृतम् ।
वन्दे शैलसुतार्धभागवपुषं वन्देऽभयं त्र्यम्बकम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ९ ॥
वन्दे पावनमम्बरात्मविभवं वन्दे महेन्द्रेश्वरम्
वन्दे भक्तजनाश्रयामरतरुं वन्दे नताभीष्टदम् ।
वन्दे जह्नुसुताम्बिकेशमनिशं वन्दे गणाधीश्वरम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १० ॥
#ShivStuti #VandeShivamShankaram #Samved